द्वैत निधिःDwaita Nidhi
A collection of works by Srimadananda Theertha Bhagavadpadacharya
  • HOME
  • सर्वमूलग्रन्थाः
  • अन्यग्रन्थाः
  • Settings
अर्थिकल्पितकल्पोsयं प्रत्यर्थिगजकेसरी। व्यासतीर्थगुरुर्भूयादस्मदिsर्थ सिद्धये।।
-श्रीश्रीनिवासतीर्थाः
दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे। श्रीराघवेन्द्रगुरवे नमोsत्यन्त दयालवे।।
-श्रीअप्पण्णाचार्याः
ज्ञानानन्दं देव निर्मलस्फटिकाकृतिं । आधारं सर्वविद्यानां हयग्रीवनुपास्महे ॥
-श्रीमद्वादिराजतीर्थाः
वेदव्यास! गुणावास! विद्याधीश! सतां वश। मां निराशं गतक्लेशं कुर्वनाशं हरेsनिशम् ॥
-श्रीमद्वादिराजतीर्थाः
अभ्रमं भङ्गरहितं अजडं विमलं सदा | आनन्दतीर्थमतुलं भजे तापत्रयापहम् ||
-श्रीव्यासराजतीर्थाः
यस्यवाक्कामधेनुर्नः कामितार्थान् प्रयच्छति । सेवे तं जययोगीन्द्रं कामबाणच्छिदं सदा ॥
-श्रीविजयेन्द्रतीर्थाः
ज्ञानवैराग्यभक्त्यादि कल्याणगुणशालिनः । लक्ष्मीनारायणमुनीन् वन्दे विद्यगुरून् मम ॥
-श्रीव्यासराजतीर्थाः